SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः। २८३ न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशत इत्यादि। अन्न प्रियाप्रियशब्देन सुखदुःखे । नहवैशब्दो निषेधार्थे । वाशब्द एवार्थे । त्तदेवं धिषणादीनां नवानामपि मूलतः । गुणानामात्मनो ध्वंस: मोऽपवर्ग: प्रकीर्तितः ॥ तस्याश्चावस्थायाम्। स्वरूपैकप्रतिष्ठान: परित्यक्तोऽखिलेंगणैः । ऊर्मिषट्कान्तिमं रूपं तदस्थामनीषिण: ॥ अम्मयस्तु कामक्रोधमदगवलोभदम्भा इति ॥ १४६ ॥ सुख म्याप्यच्छेदः कुतोऽभिमत इति शिष्यः संपृच्छते । कस्मादिति ॥ प्रेक्षावत्प्रवृत्तः सुखमूलत्वात् मुखोच्छेदोऽनुचित इति भाव: ॥ १४७॥ प्रत्युत्तरयति । सुखदुःखयोरविनाभावित्वेन विवेक हानानुपपत्तरिति ॥ अस्त्र सुखदुःखशब्दावुपचारात् सुखदुःखहेतुवाच की। तयोवाविनाभावित्वात् सुखहेतूनां सद्भावेऽवश्यंभावन दुःखहेतुसद्भावाद्विवेकहानम् । सुखमादृत्य दुःखत्यागस्याघटनात् । अयमर्थः । मांसारिकमङ्गनाङ्ग परिषङ्गादि यत्सुखं तत्मचं दुःखानुपक्तम् । ततः सुखेऽनुभूत विषसंपृक्तामधुवहुःखं दुस्त्य जम् । सुखहेतूनामवश्यं दु:ख जनकले नाविनाभूतत्वात् । तथाहि सुखं दुःखानु. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy