SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८३ न्यायतात्पर्य दीपिका। एव कारोऽन्ययोगव्यवच्छेदार्थः ॥ १४४ ॥ अथ मोक्षविप्रतिपत्तिनिराचिकोषया प्रश्नमुत्थापयति । कः पुनरयं मोक्ष इति ॥ क इति। कोहक स्वरूपः । अयमिति । इदमा निर्देश: प्राक् प्रत्यासन्नभणनात्। अन्यथा तस्य परोक्षत्वात् तन्निर्देशो ऽनुचितः स्यादिति ॥ १४५ ॥ निराचिकौर्षयो लोक्यमोक्षस्वरूपं दर्शयति । एके तावदसायन्ति । समस्त विशेषगुणोच्छेदे संहारावस्थाया. माकाशवदात्मनोऽत्यन्तावस्थानं मोक्ष इति ॥ एके इति औलुक्या: । समस्त विशेषगुणोच्छ दे इति । समस्ताश्च ते विशेषगुणाश्च समस्त विशेषगुणा बद्धिसुखदुःखेच्छाहेषप्रयत्न धर्माधम्मसंस्काररूपा नवसंख्य कास्तेषामुच्छेदः सर्वथा प्रलय स्तस्मिन् । संसारावस्थायामिति प्रलयावस्थायाम् । आकाशवदिति आकाशस्येव । अत्यन्तावस्थानमिति सार्वदिको स्थितिः । प्रलयकालौना. मावस्थितिव्यपोहाधमत्यन्तावस्थानमित्युक्तम् । अयमर्थः । वैशषिकाणां मत चतुर्दशगुणाधिकरण आत्मा। तत्र चतुर्दशानां गुणानां मध्ये पञ्च गुणाः सामान्या बुद्धवादयो नव विशिष्टाः । यहि बुद्दादयो नव विशिष्टा गुणा: समुच्छिद्यन्ते तदा शिला शकलकल्पस्यात्मनोऽत्यन्तावस्थानं मोक्षो भवति । यथा प्रलयकाले विशिष्टगुणशब्दोच्छेदात् केवल स्थाकाशस्यावस्थानं भवति तथेत्यर्थः । तथाचानुमानं नवानामात्म विशेषगुणानां सन्तानोऽत्यन्तमच्छिद्यते सन्तानत्वात् प्रदीपसन्तानवदिति । तथागमोऽपि । Aho! Shrutgyanaml
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy