________________
न्यायतात्पय्यदीपिका ।
षक्तं तदविनाभूतत्वात् । धूमवह्निवदिति । तथा सुखानुभवें दुःख दुस्त्यजं मिश्रः सम्बद्धत्वात् विषमंपृक्तमधुवदिति ॥ १४८ ॥
आत्यन्तिकबुद्ध्याद्युच्छेदात् शिलाशकलकल्पे मोत्रे प्रेचावन्तो न प्रवर्यन्तीत्याशङ्कयाह ।
न च सुखायैव प्रेक्षावतां प्रवृत्तिः । कण्टकादिदुःखपरि हारार्थत्वेनापि प्रवृत्तेरुपलम्भादिति ॥
२८४
प्रेक्षावन्तो बुद्धिमन्तस्ते सुखार्थमेव प्रवर्त्तन्त इति न । किं तु दुःखत्यागायापि प्रवर्त्तन्ते । तेवं विवञ्चते । दुःखस्पर्शशून्यशश्वत्सुखाभावात् दुःखस्य चावश्य हातव्यत्वात् विवेकहीनस्य च दुःशकत्वात् विषसंपृक्तमधुवदुभे अपि सुखदुःखे त्यज्येयातामतो भवन्मातः श्रेष्ठोऽत्र नेतावान् दुःखविप्लव इति । ततः सुखप्रार्थमिक दुःखत्यागार्थमपि प्रेक्षावग्रहवत्तेरुपलम्भीऽस्ति । तथाच प्रयोगः । पेचावतां प्रवृत्तिर्दुःखपरिहारार्थपि प्रवृत्तित्वात् तमोऽत्यन्त दुःखोच्छेदायैताह नेऽपि
कटको द्वारप्रवृत्तिवदिति ।
माने दक्षाः प्रवर्त्तिष्यन्त इत्यर्थः ॥ १४८ ॥
अथ स्वमोक्षं प्रमाणयितुमोल कामीनमधिक्षिपति । मोहावस्थात्वान्मर्च्छाद्यवस्थावदत्र विवेकिनां प्रवृत्तिने युक्तत्याहुरन्य इति ॥
अन्धे इति काणादापेक्षया नैयायिकनायका एवं प्राहुः । यदत्र पराभिमतं मोचे विदेकिनां प्रेचावतां प्रवृत्तियुक्ता न भवति । मोहावस्थात्वात् शून्यावस्थाभावादित्यर्थः । यथा मूर्च्छा गुरुतरगरी र्मिनिर्मिता घूर्णा । श्रादिशब्दात् चैव्यादिग्रहः । तत्र
Aho ! Shrutgyanam