SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः। प्रासनं लक्षयति। योगकर्मविरोधिक्लेशजयार्थ: करणबन्ध प्रासनं पद्मक स्वस्तिकादति ॥ अस्य तेनिने त्यासनम् । योगकाष्टाङ्गक्रिया तहिरोधिनी ये नशा अर्थात् लेशावहा व्याध्यादयस्तज्जयनिमित्तं करणानां शरोरावयवानां करचरणादीनां बन्धः संयमनमासनं भवति । तच्च पद्मकस्वस्तिकादिकम् । आदिशब्दाहोरवज्रासनादिग्रहः। पाका. दोनां लक्षणं शास्त्रान्तरात् नेयम् । अत्र ग्रन्यगौरवभयाबोयते ॥ १३३ ॥ प्राणायाम ज्ञापयति । कौष्ठात्य वायागतिविच्छेदः प्राणायामो रेचकपूर ककुम्भकाप्रकार इति ॥ प्राणस्यायम: प्राणायाम:। कोष्ठे भवः कौष्ठयस्तस्य वायो: श्वासप्रश्वासरूपस्य योगविच्छेदः प्रचाररोधः । स प्राणायामो भवति। स च रेचकपूरककुम्भ कभेदाचेधा। तत्र शरीरस्य वायोवहिविरेचनाद्रेचकः। बाह्यस्य वायोः शरीरान्त:पूरणात् पूरकः। पूरितस्य वायोदेहान्तनिश्चलीकरणात् कुम्भकः । तदुतम् । श्रीयोगशास्त्रे। प्राणायामी गतिच्छेदः श्वासप्रश्वासयोर्मत: । रेचक: पूरकश्चैव कुम्भकश्चेति स विधा ॥ १ ॥ यत्कोष्ठादतियनेन नासाब्रह्मपुराननैः ।। बहिःप्रक्षेपणं वायोः स रचक इति समृतः ॥ २ ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy