SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ भागमपरिच्छेदः। २७३ साधनं ज्ञानं मोनसाधनं भवति। परमात्मानं सम्यग्विज्ञायोपास्य च संसारी मुच्यत इति भावः ॥ १२३ ॥ उपासनस्वरूपं निरूपयति । स चोपासनविधिः । केशक्षयसमाधिलाभार्थमनुष्ठानमिति ॥ क्लेशा रागद्वेषमोहाभिनिवेशास्तत्क्षयाय यः समाधिः परमामनि चित्तैकतानता तप्राप्ताथं यदनुष्ठानं तप:स्वाध्यायादि विधेयम् । तदुपासनविधिर्भवति। एतेन यत् क्लेशविनाशकसमाधिसिद्धार्थ न भवति तत्कष्टमात्रमित्युक्तम् ॥ १२४ ॥ अनाध्यात्मशास्त्रसम्मतिं दर्शयति । तथाचोत्तम् । तपःस्वाध्यायेखरप्रणिधानामिका क्रिया योगः । केगतन करणार्थः समाधिलाभार्थश्चेति ॥ तपःप्रभृतीनि वक्ष्यमाणलक्षणानि । तदारिमका क्रिया कायवामनोव्यापारः। सा योगहेतुत्वाद्योग इत्युच्यते। स च राग. हेषमोहरूपलेशलाघवाय चित्तैकतानतामकसमाधिसिद्धेय च भवति। तपःप्रभृतिभिः लेशांस्तनकल्य समाधिमास्तिनुत इत्यर्थः ॥ १२५ ॥ तपो लक्षयति । तत्रोमादकामादिव्यपोहार्थमाध्यामिकादिदुःखसहिष्णुत्वं तप इति ॥ कामादीत्यवादिशब्दात् क्रोधादिपरिग्रहः । प्राध्यामिकादीत्यादि। दुःखं विधाध्यामिकाधिभौतिकाधिदैविकभेदात् । तत्रा मानमधिकृत्य जातमाध्यात्मिक व्याध्यादि। भूतान्यधिकत्य Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy