SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पय्यदीपिका। कार्यमपि किमपि निराधारं भविष्यतीत्याशङ्कयाह । न हि कार्यमनाधारं विञ्चिदुपलब्धमिति ॥ यत् कायं तत्सर्व साधारमिति भावः ॥ १०१ ॥ नन्विन्द्रियाणि विषया वा बुद्दयादीनामाधारो भविष्यति । न त्वात्मत्याशङ्कयाह । न चेन्द्रियाणामाश्रयलं युनमुपहन्द्रि यस्य विषयस्मरण. योगादिति ॥ इन्द्रियाणां चक्षुरादीनां बनाताधावत्वं युक्तं न भवति । अत्र हेतुः उपहतेत्यादि । उपहतमिन्द्रियं यस्य । विषयस्मल्यघटनात् यदि इन्द्रियं बुयाद्याधारी भवेत् तदोपहतेन्द्रियो न किञ्चित् सारेदाधारविनाश आधेयस्यापि विनाशात् । अस्ति च स्मरगामुपहतेन्द्रियस्यापि । तत इन्द्रियं तदाधारो न भवतीत्यर्थः ॥१०२॥ नन्वेकस्मिन्निन्द्रिय उपहते पौन्द्रियान्तरेण स्मर भविष्यती. न्यायाह। अन्यानुभूतेऽर्थेऽन्य रय सारण प्रदर्शनादिति ॥ अन्येन्द्रियेणानुभूने न्य बेन्द्रियस्य सत्यवोचणात् । न खलु नेत्रानुभूतं नासा स्मयते। अत्र प्रयोगः। इन्द्रियं नानुभावकं । करणलाहाबादिवदिति। अन्येन्ट्रियानुभूतमन्येन्द्रियं न सारत्यन्यानुभूतत्वात् चैवानुभूतं मरवदिति ॥ १०३ ॥ नम् मा भूवनिन्द्रियाणि बुयाद्याधार; किन्तु शरीर 'वरिष्यत इत्याशङ्कया। Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy