SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । २५१ त्वयात्वत्र तच्चतुर्विधमुक्तमतोऽत्र सूत्र विरोध इति चेन्न । हादविधस्यापि प्रमेयस्य चतुष्टयेन भाव्यमानस्य मोक्षाङ्गता भवतीति न विरोधः ॥ ७८ ॥ अथ हेयस्वरूपं निरूपति । अत्र हेयं दुःखमनागतमेकविंशतिप्रकारमिति ॥ अत्र ग्रन्थत्वादक्रमेऽप्यनागतं दुःखं हेयमिति हेयस्वरूपं ज्ञेयम् । अनागतमिति। अतीतस्योपभुक्तत्वावर्त्तमानस्योपभोगं विना दुस्त्यजत्वादनागतमेव दुःखं हेयं भवति ॥ ८० ॥ तत् प्रकारानाह। शरीरं डिन्द्रियाणि षट् विषयाः षट् बुडयः सुखं दुःखजति ॥ तत्र शरीरं प्रतीतम् । षडिन्द्रियाणि घाणरमनचक्षुस्त्वक्श्रोत्रमनांसि। षट्विषयाः गन्धरूपरसस्पर्शशब्द स्मृतिसङ्कल्पाः । षट्बुद्धयः षड़िन्द्रियाणाम् । विषयाः जप्तयः । श्राहादरूपं सुखम्। तहिपरीतं दुःखम् । एवं दुःखमकविंशतिप्रकार भवति ॥ ८१ ॥ शारीरादीनां दुःखत्व हेतुमाइ । तत्र शरीरं दुःखायतमत्वाइःखम् । इन्द्रियाणि विषया बुद्धयश्च तत्साधनभावात्सुखमपि दुःखानुषङ्गाहुःखम् । दुःखम्तु बाधनापीड़ासन्तापात्मकं मुख्यत एवेति ॥ शरीरं मुख्यं दुःखं न भवति । किन्तु दुःखस्यायतनत्वादृहत्वात् दुःखम् । देहावच्छिन्नस्यैवात्मनो दुःखानुभवात् । इन्द्रि Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy