SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४६ न्यायतात्पय्य दीपिका । ताख्यः सम्बन्धोऽस्ति । माचादनुभावान्यथानुपपत्तेरित्यनुमानानुमितः । स च योग्यताख्यः सम्बन्धो यथा रूपादिष्वस्ति तथा भावानुभवेऽपि । तथा परपक्षेऽपि मत्पक्षे चक्षुः संयुक्तं भूतलं विशेष्यन्तस्य घटाभावो विशेषणमिति स्वरूपः । संयुक्तविशेषणविशेष्यभाषादिः सम्बन्धोऽभावग्रहणेऽस्त्येव । चादिशब्दात् संयुक्तसमवाय संयुक्तसमवेतसमवाय समवाय समवेतसमवायसम्बन्धचतुष्ट संबद्ध विशेषणविशेष्यभावग्रहः । तथाच प्रयोगः । प्रभावानुभव इन्द्रियसम्बन्धपुरस्सरोऽपरोक्षानुभव कार्य्यत्वात् घटाद्यपरोक्षानुभववदिति । ततः त्वदुक्तः सम्बन्धाभावोऽसिद्ध इत्यर्थः ॥ ६७ ॥ पुनः परमतमाशङ्कते । संयोगसमवायरहितस्य विशेषणविशेष्यभाषानुपपत्तिरिति चेदिति ॥ अभावस्यावस्तुत्वात्संयोगसमवायराहित्यम् । तेन विशेषण विशेष्यभावाघटनेति भावः ॥ ६८ ॥ परिहरति । न । विशिष्टप्रत्ययवशेन तत्सिद्धिरितौति ॥ यद्यप्यभावस्य कुत्मरूपत्वात्संयोगः समवायो वा नोपपद्यते । तथापि भूतलं घटाभावविशिष्टमिति विशिष्टप्रत्ययबलेन विशेष विशेष्यभावसम्बन्धसिद्धिर्भवति । यथा गोमानिति । गोमा नित्यत्र हि संयोगसमवायसम्बन्धाभावेऽपि विशिष्टप्रत्ययवशेन सिद्धा घटाद्यभावप्रतिपत्तिः -- गवास्तित्वसम्बन्धसिद्धिरस्तौति प्रत्यक्षादिति ॥ ६६ ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy