SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः । सांशत्वे वा तेऽप्यंशस्ततो मिश्रा अभिन्ना वा भवेयुः । भिन्नत्वे पुनरप्यनेकांशवृत्तेरेकस्य का सोक देश विकल्पनानतिक्रमादनवस्थादौस्थानुषङ्गः । अभिन्नत्वे न केचिदशाः स्युः । द्वितीयेऽवयव्येव न स्यादवयव संबन्धाभावादित्यवयविनि निराकृतेऽपि सूत्रकारः शाकां प्रत्यवयविव्यवस्थापनाय स्वसिद्धान्तं नावातीतरमौलाशीलत्वात् । अवयवस्थापने सिद्धान्तश्चैवं काकदेशादिविकल्पानां स्वपरसिद्धान्तयोरसिद्धत्वादखोकार एव परोहारः । तर्हि कथं तत्र स वर्त्तत इति चेत् । स्वरूपेणाश्रयाश्रितभावलक्षण्या वृत्त्या व वर्त्तत तथाच क भवदुक्त विकल्प जल्पावकाशः ॥ ४८ ॥ 1 किमर्थं स्वसिद्धान्तानभिधानमित्याह । शिष्याणामूहादिशत्यतिशययुक्तानामेवात्राधिकारज्ञापनार्थ मिति ॥ जह: स्वबुद्ध्या सिद्धान्तावबोधः । श्रादिशब्दादा क्षेपक्षमस्वादि । तच्छक्तिवैभवभासुराणामेव च्छात्राणामत्र स्वन्यायशास्त्रेऽध्ययनाधिकार प्रबोधनार्थ स्वसिद्धान्तानभिधानम् । तैरेवमस्मच्छास्त्रमध्ये तुमधिकर्त्तव्यं ये खबुद्याक्षिपसमाधी विदधीरनिति भावः ॥ ४८ ॥ उपसंहरति । तस्मात् स्थितमुपमानं शब्देऽन्तर्भूतमिति 11 स्पष्टम् ॥ ५० ॥ अथार्थापत्तिमनुमानेऽन्तर्भावयति । २३७ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy