SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पागमपरिच्छेदः । २३३ संहतिर्वाक्य मिति वाक्य ल म । तस्यार्थो वाचः । प्रमिदानामिति केनापि प्रमाणन पूर्व रूढ़ानाम् । पढार्थानामिति स्पष्टम् । अयमर्थः । केनापि प्रमाणेन प्रसिद्धा ये पदार्थास्तेषामाकाहासविधियोग्यतावशाद्यदन्वयमात्रं मिथो मेलमात्र म बाक्मार्यो भवति । तस्माच कथं संबचावबोधस्त त्रामामात् । एवं च वाक्यार्थासंबन्धाग्रहणे पदार्थाप्रसिद्धिस्तदप्रसिद्धौ च वाक्यार्थाप्रसिद्धिरिति कथं शब्दस्य प्रामाण्यम्। एतत्य यन्तं केचिदाहुरित्यनेन संबन्धः ॥ ४२ ॥ एवं पराक्षेपमुपक्षिप्य तत्परिहारायोपमानोपायमाह । तविराकरणार्थमुपमानं निदर्शनार्थत्वेन पृथगुक्तम् । यथा कायार्थिनोऽप्रसिद्धगवयस्य प्रमिहगोमादृश्यं उपादायोपमाना. खेन वाक्येन मनासनिमंबन्धप्रतिपत्तिः क्रियते तथा किञ्चिनिमित्तमुपादाय शक्रादिपदपदार्थयोरपौति । तस्मादन्यार्थत्वात् न सूत्रविरोध इति । तविराकरणामिति परोक्षशब्दाप्रामाण्यापास्तये। निदर्शनार्थत्वेनेति दृष्टान्तप्रयोजनत्वेन । कायार्थिन इति गवयस्वरूपं जिज्ञासोः । किञ्चित्रिमित्तमिति सुरेश्वरत्वसहस्राक्षत्वादिकम् । गद्यान्तःस्र्थनापीतिशब्देन सत्तासंझिसम्बन्ध प्रतिपत्तिः क्रियत इत्यनुवर्तनीयम् । अयमर्थः । यथा केनाप्याप्तेनाविज्ञातगवयस्य स्वरूपं जिज्ञासमानस्य पुंसस्तत् ज्ञातं गोसादृश्यं गृहीत्वा यादृग्गीस्ता. दृग्गवय इत्युपमानवाक्येन परोचेऽपि मववे संज्ञासंत्रिमंबन्धी Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy