SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आगमपरिच्छेदः। तस्य संज्ञासंनिसंबन्धप्रतिपत्तिजन्ने। न केवलमेतत् । तथा स्वमुपमाननेदं जानीया इत्यन्यस्य प्रमाणस्याप्रतिपादनाच्च । संज्ञासंज्ञिसंबन्धज्ञानार्थमपि नोपमानं पृथक् प्रमाणत्वेनेष्टव्यम् । तैरर्धक्यादित्यर्थः ॥ २८॥ परमतमाशयन्ते। अस्य गवयशब्दः संतेति प्रतिपत्तावुपमानसिद्धिस्तथा शब्दाश्रवणादिति चेदिति ॥ न ह्याप्तवाक्यपवणकाले इदन्तया गवयपिण्डे संज्ञासंजिसंबन्धज्ञप्तिरस्ति। अपि तु गोतुल्य स्य कस्यचिदर्थस्य गवय. शब्दो वाचक इति सामान्यत: प्रतीतिस्तत: श्रोता तहाक्यात् सामान्येन गृहीतसंबन्धोऽरण्यानों पर्यटन् गोसक्षं पिण्डं प्रेक्ष्य स्मताप्तवाक्यार्थोऽस्य गवयशब्दः संज्ञेति यदा प्रतिपद्यतं तदीयमानं पृथक् प्रमाणं भवति । अत्र हेतुः। तथेत्यादि । यथा प्रश्नकाले यादृग्गौस्तादृग्गवय इति शब्दथवणं तथा गवयवीक्षणक्षणेऽस्य गवयशब्दः संज्ञेति शब्दानाकर्मनात् ॥ २६ ॥ परिहरति । एवं तर्हि गौरमित्येवं सङ्केतऽस्य गोशब्दः संज्ञेति प्रतिपत्तों प्रमाणान्तरं वाच्यं समानन्यायत्वादिति ॥ ___ एवमिति प्राप्तवाक्यादेव संज्ञासंनिसंबन्धप्रतियत्तौ जातायां यदि प्रमाणान्तरमुपमानं स्वीक्रियसे तर्हि केनाप्याप्तेन पुरो ___ * 'The Text reils "सवा शब्दास श्रावणादिति " (Sce page 32. Line :3 1. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy