SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रागमपरिच्छेदः । २२५ प्रतियोगिगवयग्रहणोपस्कृतसंस्कारात् गोस्मरणमेवेदं नोपमानमिति ॥ २४ ॥ ननु यदि प्रागेव गवयमादृश्यविशिष्टो गोपिण्ड: समुपलब्धस्तदा तत्रिर्णयः कुतो नाभूदित्याशङ्कयाह । निर्विकल्पकेन तु प्रत्यक्षेण पूर्व सादृश्यमुपलब्धं तेन तदोपलब्धाभिमानो न भवतीति ॥ विकल्पो निश्चयः । स च प्रतियोग्यदर्शनानो जुम्भते । ततः सादृश्यग्रहण काले प्रतियोगिगवयाभावानिर्विकल्यकमेव प्रत्यक्ष प्रावर्त्तिष्ट। तेन च सादृश्यं जगह। तेन हेतुना। तदा गोग्रहणकाले। उपलब्धाभिमानो मया सादृश्यं गृहीतमेवेत्येवं रूपो नोल्लमतीति सादृश्यग्रहणं प्राक् निर्विकल्पकं जातमेवेत्यर्थः ॥ २५ ॥ ___ यदि निर्विकल्पक प्रत्यक्षेण सादृश्यप्रत्यक्षेण सादृश्यमुपलब्ध तहि तस्य संस्काराकरणात् पश्चात्तनिश्वायिका स्मृतिः कथं स्थादित्याशङ्कयाह । निर्विकल्पकोपलम्भेऽपि सहकारिमामयादभावादिषु सविकल्पिका स्मृतिर्दृष्टेति ॥ निर्विकल्पक प्रत्यक्षग्रहणेऽपि सहकारिसामयादाश्यादिकरणमाहात्मवादभाव आदिशब्दात् सामान्ये च मविकल्पिका निश्चायिका स्मृति: प्रेक्षाञ्चक्र । अयं भावः । कस्यापि दिदृक्षया * The test. indas hire “मस्कार" | Sarg Line 171. २८ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy