SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०८ न्यायतात्पर्य्यदीपिका। नन्वन्यैरपशब्दादीनामपि निग्रहस्थानत्वमुक्त तत् किं नोचत इत्याह। नियमकथायां त्वपशब्दादीनामपि इति ॥ नियमकथा नाम मंस्कृतैरेव शब्दैः श्लोकबन्धन वा पञ्चवर्गत्यागेन वा वक्तव्यमित्येवंरूपा । तस्यामपशब्दानामादिशब्दाद्देशादीनां च निग्रह स्थानत्वं ज्ञेयम् । एतनानियतकथायां पक्षत्यागादेव निग्रहो नान्यथा । इति शब्दो निग्रहस्थानपरिसमास्यर्थः ॥ २५॥ इति श्रीकृष्णर्षिगच्छमगडनश्रीमन्महेन्द्रसूरिशिष्य श्रीजयसिंह सूरिविरचितायां न्यायतात्पर्य दीपिकाभिधानायां न्यायसारटोकायामनुमानपरिच्छेदो हितीयः समाप्तः ॥ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy