SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ । अनुमानपरिच्छेदः । २०५ स पर्यनुयोज्योपेक्षणात् पयनुयोज्योपेक्षणं नाम निग्रहस्थानमास्तिघ्नते ॥ २४७॥ इदमेवाह । पर्यनुयोज्यो नाम निग्रहीपपत्त्या चोदनीयस्तस्योपेक्षणं निग्रहप्राप्तौ सत्यामननुयोग इति ॥ स्पतम्। एतच्च निग्रहस्थानं कस्यात्र निग्रह इति पृष्टैः सभ्यरुद्भावनीयम् । न खलु निग्रहप्राप्तोऽपि स्वनिग्गृहीतं कोऽपि ब्रूयात् ॥ २४८ ॥ निरनुयोज्यानुयोगं लक्षयति । ____ अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयो ज्यानुयोग इति ॥ अनिग्रहस्थानेऽनुद्भाव्यदोषे यो निग्रहस्थानानुयोगो दोषोद्भावनं स निरनुयोज्य स्यानिग्रहीतव्यस्यानुयोगाद्दोषोद्भावनान्निरनुयोज्या. नुयोगो नाम निग्रहस्थानं भवति ॥ २४८ ॥ उदाहरणाद्वारे गौतधनति । यथा सावयवत्वेन पृथिव्यादी कार्यत्व सिद्धौ परो ब्रूयादप्रयोजकोऽयं हेत्वाभास इति तस्यदं मिथ्याभियोगलक्षणं निग्रह. स्थानमिति ॥ * पृधिव्यादिक कायं सावयवत्वात् घटवदिति हेतुना पृथिव्यादौ " is omitted in the text (See * The word "f#zfHa page 28. Line :). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy