SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । तः सम्यक् नावगच्छति तदज्ञानं नाम निग्रहस्थानं वदन्रप्यर्थतः भवति ॥ २४० ॥ एतदेवाह । यच्च वाक्यं विरभिहितमपि परिषदावगतार्थं प्रतिवादी प्रत्युच्चारयनार्थतः सम्यगधिगच्छति तदज्ञानं नाम * निग्रहस्थानमिति ॥ स्पष्टमेतत् ॥ २४१ ॥ अप्रतिम विभावयति । २०३ कथामभ्युपगम्य तृष्णौभावोऽप्रतिभा वादिप्रतिवादिनोर्निग्रहस्थानमिति ॥ त्वया सह मया वीतरागकथा विजिगीषुकथा वा कर्त्तव्येस्वभ्युपगम्य वादी प्रतिवादी वा यदि तूष्णीमासीत त प्रतिभा नाम तयोईयोरपि निग्रहस्थानं भवति ॥ २४२ ॥ विक्षेपमाह । कार्यव्यासङ्गात् कथाविच्छेदो वित्रेप इति ॥ वादमुपक्रम्य सिसाधयिषितस्यार्थस्य दौष्कयें पर्यालोच्च कालयापनार्थं यत्र कार्यं व्यासज्य कथा विच्छिद्यते स विक्षेपो नाम निग्रहस्थानं वादिप्रतिवादिनोभवति ॥ २४३ ॥ एतदेव वदति । The Text adds here प्रतिवादिनो ( See page 26. Lie 15 ). Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy