SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ न्यायतात्पर्यदीपिका । भावात् । यद्यप्यधिकात् पुनरुक्तं न भिद्यते तथापि शिष्यधी भङ्गा पुनरुक्तं पृथगुक्तम् ॥ २३७ ॥ अननुभाषणमाभाषते । विज्ञातस्य परिषदा विरभिहितस्याप्यप्रत्यच्चारणमननुभाषणं प्रतिवादिनो निग्रहस्थानमिति ॥ परिषदादिविदितस्य वादिना विरुच्चरितस्यापि वाक्यस्य यदप्रत्युच्चारणं तदननुभाषणं नाम प्रतिवादिनो निग्रहस्थानं भवति । प्रतिवादिन इति चोपलचणं तेन प्रतिवादिप्रतिपादितदूषणस्यानुच्चारणे वादिनोऽपि निग्रहो ज्ञेयः ॥ २३८ ॥ अत्र युक्तिमाह । अप्रत्युच्चारयन् किमाश्रयः परपक्षप्रतिषेधं ब्रूयादिति अप्रत्युच्चारयन् वाद्युक्तमननुवदन् किमाश्रयः किमाधारः सन् परपक्षनिषेधमभिदध्यात् । अयमर्थः । यदि प्रतिवादी परोक्तं नानुवदेत्तर्हि कथं स प्रतिपक्षं दूषयेत् । यतः सर्वोऽपि परोक्तमनूद्यैव दूषयति । एतेन दूष्यमात्रस्याम्यनुवदनं प्रत्यसमर्थस्येदं दूषणमुक्तम् । न सर्वानुवादासमर्थं प्रति । तस्य व्यर्थत्वात् ॥ २३८ ॥ अज्ञानं प्रज्ञापयति । अविज्ञातार्थं चाज्ञानम् ॥ परिषदावगतार्थमपि वाक्यं यत्त्र प्रतिवादी स्वयं प्रति * The Test reads कुर्य्यात् instead of ब्रूयात् (See page 25, Lius 12. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy