SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०० अधिकमभिधत्ते । न्यायात्पदीपिका । हेतूदाहरणाधिकमधिकमिति ॥ एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुञ्जानस्याधिकं नाम निग्रहस्थानं भवति । अत्र हेतूदाहरणग्रहणं सर्व्वाधिकोपलक्षणार्थम् । तेनोपनयनिगमनाधिकामपि निग्रहाय वेदितव्यम् । इदं तु निग्रहस्थानमेक एव हेतु - दृष्टान्तो वा मयाऽभिधेय इति नियमकथायामेव नान्यत्र ॥२३१॥ अधिकस्य निग्रहस्थानत्वे हेतुमाह । * एकेन कृतकत्वादितरानर्थक्यादिति ॥ स्पष्टमेतत् ॥ २३२ ॥ पुनरुक्तं व्यनक्ति । शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादादिति ॥ शब्दस्यार्थस्य चाभिहितस्य पुनरभिधानं पुनरुक्तं नाम निग्रह स्थानं भवत्यनुवादादन्यत्र ॥ २३३ ॥ एतदेव व्याचष्टे । सार्थकं पुनर्वचनमनुवादस्तद्यतिरेकेण पुनरभिधानं नित्य: शब्दो नित्यः शब्द इति शब्दपुनरुक्तम् । नित्यो ध्वनिरविनाशी शब्द इत्यर्थपुनरुक्तमिति ॥ उक्तमपि वचो यत्र स्वार्थेन पुनरुच्यते सोऽनुवादस्तत्र पौनरुक्त्यं * The Text reads ""ततार्थत्वात्" instead of "कतकस्वात्" [ Sce page 25. Line 16 ]. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy