SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १६८ अवयवानां प्रतिज्ञादीनां विपर्यामेन यथाक्रमोल धनेन प्रयुज्यमानमनुमानवाक्यम प्राप्तकालं नाम निग्रहस्थानं भवति ॥ २२७ ॥ एतदेवाह । प्रतिज्ञादीनामर्थवशात् क्रमस्तेषां विपर्ययेणाभिधानं निग्रहस्थानमिति ॥ स्पष्टम् । इदं च निग्रहस्थानं नियमकथायामेव नवनियमकथायाम् ॥ २२८ ॥ न्यून व्यनक्ति। __+होनमप्यन्तिमेनाप्यवयवेन न्यूनमिति ॥ पञ्चावयवे वाक्ये प्रयोक्तव्येऽन्तिमेनापि निगमनादिनाप्य. वयवेन होनं प्रयुञ्जानस्थ न्यूनं नाम निग्रहस्थानं भवति । अपिशब्दावुभयत्रापि स्वखार्थट्रढ को द्रष्टव्यौ ॥ २२८ ॥ हीनस्य निग्रहस्थानत्वे हेतुमाह । साधनाभावे साध्यसिद्धेरयोगादिति ॥ अत्र साधनं पञ्चावयवं वाक्यं तेन विना साध्यसिडिर्न भवत्यतस्तदेकतमेनाप्यवयवेन होनं सत् न्यूनं नाम निग्रहस्थानं भवत्येव ॥ २३० ॥ * The text tatas there "अप्राप्तकालं" ! Hee nage 5. live13). + The Text reaks “अन्यतमेन" insteart of "अन्तिमेन" (Ves paye 27, Line 15 ), Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy