SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८.८ न्यायतात्पय्यदीपिका । निमित्तेन पर्षत्प्रतिवादिभ्यां न ज्ञायते तदज्ञानसंवरणायोक्तमविज्ञातार्थं नाम निग्रहस्थानमितीति ॥ अप्रतीतप्रयोगा अजढदचोक्रोडजर्थाभिरटाटंकिष्ठा इत्या दयः । यद्दाऽयं त्रिनयन भ्रूसमाननामधेयवांस्त केतुमत्त्वाद्रसिनीवदित्यादयः । एतेन रूढैरेव प्रयोगः कथा प्रवर्त्तनीयेति दर्शितम् ॥ २२४ ॥ अपार्थकमाचष्टे । पौर्वापर्या योगादप्रतिसंबद्धार्थ स्पार्थक मिति पूव्वं विशेषणमपदं विशेष्यं तयोर्भावः पौर्वापर्यं विशेषणविशेष्यभावः तस्यायोगोऽसंबन्धस्तस्माद संबद्धार्थमनन्वितार्थं यद्वाक्यं तदपार्थकं नाम निग्रहस्थानं भवति ॥ २२५ ॥ उदाहरति । यथा दशदाडिमानि षडपूपा कुण्डमजाजिनं पललपिण्डं इति ॥ अनन्वितं वाक्यपदाभ्यां देवा । तत्र वाक्यानन्वितत्त्वे दशदाडिमानि षडपूपा इत्युदाहरणम् । अत्र दशदाडिमानां षडपूपानां न कश्चिदन्वयः संबन्धाभावात् । आकाङ्क्षासविधियोग्यतावादेव हि वाक्यानां मिथोऽन्वयो भवेन्न चार्य आकाशादियोग्यमस्ति । पदान्वितत्वे कुण्डमजाजिनं पललपिण्डमित्यु. दाहरणम् । अत्रापि संबन्धाभावादनन्वितत्वम् || २२६ ॥ श्रप्राप्तकालमाह । saraविपर्यासवचनमप्राप्तकालमिति ॥ Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy