SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । योगिनों हेतुशब्दनिष्पत्तिमुपदिशतोऽर्थान्तरं नाम निग्रहस्थानं भवतीति भावः ॥ २२० ॥ निरर्थकं निग्रहस्थानमाह। वर्म क्रमनिर्देशवनिरर्थकमिति ॥ अभिधेयरहितकेवलवानुपूर्वीमात्र निरर्थकं निग्रहस्थान भवति ॥ २२१ ॥ इदं निदर्शयति । यथाऽनित्य शब्द: कचटतपानां गजडदबत्वात् धझढधभवदितौति ॥ अत्र कचटतपानां शब्दोऽनित्य एतावान् पक्षः। शेषं सुगमम् ॥ २२२ ॥ अविनातार्थमाह। परिषत्प्रतिवादिभ्यां विरभिहितमप्यप्रतीतमविज्ञातार्थमिति ॥ यत्माधनवाक्यं दूषणवाक्यं वा त्रिः कथितमप्य प्रसिद्धप्रयोगादि. निमित्तेन परिषदा प्रतिवादिना च न ज्ञायते। तदविज्ञातार्थ निग्रहस्थानं भवति ॥ २२३ ॥ एतदेव याचष्टे। यदाक्यं * त्रिरभिहितमप्यप्रतीतप्रयोगातिद्रुतीञ्चारितादिना * 'The Test articls there “वादिना" : Sue puge 25. Line i). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy