SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १८६ न्यायतात्पर्य दौपिका। कान्तिकत्वात्। यद्यपि प्रतिज्ञाहान्या हेतुहान्यादीनामुपलक्षणवत्प्रतिज्ञान्तरेगा हेत्वन्तरस्याप्युपलक्षणं भवत्यन्यथोदाहरणान्तरादीनामपि पृथगभिधानं प्रसज्येत । तथापि हेवन्तरस्य यत् पृथगभिधानं तत्परार्थानुमानवाक्यस्य साध्यसाधनभावन भेद व्यवेक्षणार्थ तेनोपनयान्तरं निगमनान्तरञ्च प्रतिज्ञान्तरशब्देन उदाहरणान्तरं दूषणान्तरं च हेत्वन्तरेण संग्गृहीतं भवतीत्यर्थः ॥ २१८ ॥ अर्थान्तरमाह। प्रकृतादर्थांदप्रतिसंबद्धार्थमर्थान्तरमिति ॥ यथोक्तलक्षण पक्षप्रतिपक्षपरिग्रहे हेतुत: साध्यसिद्धौ प्रकृतायां प्रकृतं हेतुं प्रमाणसामर्थ्येन समर्थयितुमसमर्थोऽहमित्यध्यवस्यन्नपि कथामपरित्यजन् वादी यत्रार्थान्तरं ब्रवीति तदर्यान्तरं भवति ॥ २१ ॥ उदाहरति । * यथा नित्य: शब्दोऽस्पर्शवत्त्वादिति हेतुः । हेतुश्च हिनोतेहतोस्तुन् प्रत्यये सति वदन्तं पदमित्यादि प्रसक्तानुप्रसक्त्या प्रकृतार्थानुपयोगिशास्त्रान्तरमुपदिशतोऽर्थान्तरं नाम निग्रहस्थानमितीति । __ शब्दस्य नित्यत्व सिद्धेय अस्पर्शवत्वादिति हेतुं प्रागज्ञानात् प्रयुज्य पश्चादनकान्तिकं मत्वा तदोषाच्छादनाय प्रतामुप ------- ----- * 'The Test rends यथा शब्दो नित्यः प्रमेयत्वादिति हेतुः" (Sec Page + Line 17-13). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy