SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १८८ भावाच । न द्वितीयः अनित्यत्वस्य सर्वथानभ्यपगमे नित्यमनित्यभावादिति भवदुक्तो हेतुरमिद्धो नित्यत्वस्य मूलत एवास्त्री कारात् । ततः शब्द स्यानित्यत्वं तदव स्थमवेत्यर्थः ॥ २०० ॥ अधुना धर्मस्यावस्थानाडमिंगोऽप्यवस्थानमिति यदुक्तं तत् परिहरति । प्रध्वंम यानित्य त्वं न तस्मिन् सति शब्द मद्भाव इति । नित्यम नित्यत्वभावाद नित्यत्वाधारस्य शब्दस्य नित्यत्वं तदा भवेत् यद्यनित्यत्वं भावात्मकं भवेदनित्य त्वं तु प्रध्वं मरूपं तस्मिन् सति कथं शब्दमद्भावः स्यात् । किञ्च त्वां प्रत्य प्येवं वक्तं शकाम् । त्वदभिप्रतं यन्नित्य त्वं तत् किं नित्यम नित्यं वा । यदि नित्यं तहि नित्यत्वे यनित्यत्वं तदपि किं नित्यमनित्यं वेति । पुन: पुनरावर्तन नवस्था । अथानित्यं तदा नित्यत्वस्य स्वरूपहान्याऽनित्यत्वमेव जय श्रीसुभगं भावुकं बभूव ॥ २०१ ॥ नन्वन्या अपि सूत्रोक्ता जातयः मन्ति ता: किमिति नोक्ता इत्याह । एतेनान्यत्व स्यात्मनोऽनन्यत्वादन्य त्वं नास्तोत्यादौन्ट' सदुत्तरागिए प्रत्युक्तानीति ॥ आत्मा पृथि यादिभ्योऽन्य इच्छाद्यधिकरणवादातिरके घटवदित्यते आतिवाद्याह। किमन्यत्वमात्मनोऽन्यत् उतानन्य त् । प्राचि पन्ने प्रा मान्य त्वयोर्मध्ये अन्यदन्य त्वं वाच्यम् । येनात्मान्यत्वयोरन्य त्वं भवति । तस्मिन्न प्यन्यत्वेऽन्धत्वान्तरं वाच्यम् । तथाच सत्यनवस्था इति प्राच्यं पक्ष बहिरेव भंवा तौयिकं भक्तमाहान्य Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy