________________
१८८
न्यायतात्पर्य दीपिका।
जातिभवति । अयमर्थः। अनित्यः शब्द इत्यु हो जातिवादी अनित्यत्वाख्यमाध्यधम्म स्वरूपविकल्पनेन शब्दस्य नित्यत्वमापादयति। तथाहि किमिदमनित्यत्वं शब्दम्य निलमनित्यं वा । यदि नित्यं तहि धर्मास्य नित्यत्वात्तदाश्रयस्यापि शब्दस्य नित्यभावादनित्यधर्माधारतया सत्त्वात्रियत्वम् । अथानित्यं तत्राप्यनित्यत्वे नित्ये सिद्धं नित्यत्वं शब्द म्यति ॥ १८८ ॥ इदमेव सूत्रं व्याख्याति ।
__ अनित्यत्वधर्मस्थ नित्यं सर्वदा मड़ावार्मिगोऽपि शस्य सर्वदा सद्भावः । अथानित्य त्वं सर्वदा नास्ति तथाप्यनित्यत्वानित्यः शब्द इति ॥
अनित्यत्वधर्मो यदि नित्यस्तदा धर्मिगर: शब्दस्यापि नित्यत्वं स्यादनित्यत्वस्य धम्म त्वाम्मस्य च धर्मिणं विनावस्थानाभावादिति शेषः । अथानित्यत्वं धर्मी यदि मर्वदा नास्ति तथाप्यनित्यत्वस्यानित्यत्वाच्छब्दो नित्य एव ॥ १८८ ॥ अस्योत्तरमाह।
अनित्यत्वस्य सर्वदाभ्यपगमे नित्यत्वविरोधः । अनभ्युपगमे चामिद्धा हेतुरिति ॥
भी जातिवादिन्ननित्यत्वं नित्यम नित्यं वति प्रनयतम्तव कोऽभिप्राय: । किमनित्यत्वं सर्वदाभ्युपगच्छामि। अथ सर्वथा नाभ्युपगच्छसि वा।
नाद्यः कल्यः । अनित्यत्वस्य सर्वदा स्वीकारे नित्यत्वं विरुध्येत । नित्यानित्य यो: परस्पर विरुद्धत्वादेक सद्भावेऽन्यस्या
Aho! Shrutgyanam