SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १८४ न्यायतात्पर्य्यदीपिका। आशङ्कापुरःसरं सूत्रोक्ता विवृणोति । कथं तर्हि बयादेः कार्यत्वसिडिरत आह कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेध इति ॥ यदि सावयवत्वं बुद्ध्यादौ न प्रवर्तते । तहि साधनं विना साध्यसिययोगात् बुद्ध्यादेः कथं कार्यवसिद्धिरित्याशङ्कार्थः । अत अाहेति ग्रन्थकारः। कारणान्तरात् सावयवत्वादन्यस्माद्धेतोः कार्यत्वधर्मोपपत्तेरयं प्रतिषेधो न भवति ॥ १८१ ॥ कारणान्तरादिति पदं व्याचष्टे । प्रमाणान्तगदपि कार्यवसिद्धेरित्यर्थ इति ॥ यथाङ्गारावस्थायां धूमाभावेऽपि प्रमाणान्तराह्रिसिद्धिस्तथानापि काय्यवसिद्धिर्भविष्यतीति ॥ १८२ ॥ प्रमाणान्तरमेव दर्शयति । प्रमाणं चानुपलब्धिकारणेष्व सत्सु प्रागडं चानुपलम्भादिति ॥* प्रमाणमिति बुद्धेः कार्यवसाधकमनुमानम् । उपलब्धिकारणानि बुडेप्तिनिमित्तानि हानोपादानादौनि । न उपलब्धिकारणान्यनुपलब्धिकारणानि । तेष्वसत्स्वविद्यमानेषु । हौ नो प्रकृतमयं गमयत इति न्यायात् । यद्यनुपलब्धिकारणानि न सन्ति तर्घपलश्चिकारणानि सन्तीत्यर्थः । स्यात्तत उपलब्धिकारणेषु सत्सु उपलश्चिकालात् प्रागूई चानुपलम्भात् बुद्धयादिकं कायं --- ------ ... ... ... ....... . -- -.. ..- . .. .- .. * Tic text ulds zitata to tio iphorisan ziopted by the conumentator here (See giage D". Line ] }. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy