SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १७१ त्यन्वयव्यतिरेकाभ्यां अनित्यत्वेन सहाविनाभूतस्य कृतकत्वस्य साधनत्व स्वीकारात् साधयंवैधयं कृतोऽयं प्रतिषेधो न भवति । अत्र धूमादिवदिति दृष्टान्तः। यथाग्निमत्माधर्म्यानग्निमदै धाभ्यां निशिताविनाभावस्य धूमसाधनस्थ प्रतिबंधो न भवति । तथावापोति दृष्टान्ताथैः । किं च त्वया नित्याकाशसाधर्म्यात् घटादनित्य वैधादभूतत्वात् प्राब्दस्य नित्य त्वं साध्यते । तदमूर्त्तवं नित्यत्वेन सह किं विनाभूतमविनाभूतं बा। यदि विनाभूतं तह्यतिप्रसङ्गः। काकस्य काणप्राइवलः प्रासाद इत्यादीनामपि सम्यग्हेतुत्वानुषङ्गात् । अथाविनाभूतं तदयुक्तम् । अमूर्तत्वस्य नित्यत्वेन महाविनाभावाभावात्। नह्येवमस्ति योऽमूर्तः स नित्य एव। यस्तु न नित्यः सोऽमूर्त एव न भवतीत्यन्वयव्यतिरेको बुयादावमूक्तत्वेऽपि नित्यत्वाभावा. दिति ॥ १६३ ॥ उत्कर्षादीनां षमा जातीनां एक लक्षणमाह । साध्यदृष्टान्तयोईविकल्याटुभयमाध्यत्वाचोत्कर्षापकर्षवणावधिकल्प साध्यसमा इति ॥ साध्यदृष्टान्ती प्रतीतो तयोः सावयवत्वादिधन्म कल्पनात् उत्कर्षापकर्षवस्व मग्र विकल्पसमा जातयो भवन्ति । तथा उभयोः साध्यदृष्टान्तयोः माध्यत्वापादनेन माध्यममा जातिभवति । प्रयमर्थः साध्यम्मिण्यमन्तमपि दृष्टान्तधर्ममारोप्योत्कर्षे गए प्रत्यवस्थानमुत्कर्षममा। दृष्टान्त धम्म विकल्पनेनैव साध्यम्मिणि सिद्धस्थापि धम्मस्थापकर्षण प्रत्यवस्थानमपकर्षसमा। वर्मयः ख्याप. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy