SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १५५ मत्कारणसामान्य मिद्धावन्यस्य तत्करणसमर्थस्य नित्य ज्ञानेच्छाप्नयत्नाधारस्य तत्कारणस्य सिद्धिरिति । अपरीक्षिताभ्युपगमात्तविशेषपरो. क्षणमभ्युपगमसिद्धान्तः । यत्किञ्चिदस्तु अपरीक्षितमभ्युपगम्य विशेषः परीक्ष्यते मोऽभ्युपगमसिद्धान्तो यथास्तु ट्रय शब्दः स तु किं नित्यो नित्यो वेति शब्दस्य द्रव्यत्वमनिष्टमभ्युपगम्य नित्यानित्यत्व विशेषः परीक्ष्यते । एवं चतुर्विधमिद्धान्तमध्ये स्वीकृत सिद्धान्तेनाविरुद्धो दुष्ट इति पञ्चावयवीपपन्न इति । पचावयवाः प्रतिज्ञादयः । कश्चित्तु पञ्चावयवैति पदं स्वपक्षमाधनं १ प्रतिपक्षसाधन दूषणम् २ माधनसमर्थनं ३ दूषणाममर्थनं ४ अतिद्रुतोच्चारणाप्रसिद्ध प्रयोगादिशब्ददोषवर्जन मित्यतैः पञ्चावयवरुपपत्र इति व्याख्याति । परिग्रहो वाद इत्यु ते यः कश्चित्परिग्रही वादः स्यात् तहमहत्यधं पक्ष प्रतिपक्षेति पदम् । बौद्धाद्यभिप्रेहिवाद्यवयव वादेऽतित्र्याप्तिव्यपोहाथ पञ्चावयवोपपन्न इति पदम् । विनायवयव. वादस्य परप्रतिपत्तेर तङ्गत्वात् । अपमिदान्तध्वस्ते वादेऽतिप्रसत्यपनोदाय सिद्धान्ताविरुडेति पदम् । अनेन कारणेन चारगृहयालु - नाघि सिद्धान्तानुरोवेन्द्र वादः कत्तयो न स्वाच्छन्देनेति शिक्षित भवति। जल्पवितण्डयोरतिव्याप्तिनिषेधार्थ प्रमाणतर्कमाधनोपालम्भ इति पदम् । तत्र हि यथाकथञ्चित्परपराजिगीषया कलादीनामप्यनुज्ञातत्वात् । न च छलादीनां प्रमादन तर्केण वा निर्णीतसामर्थ्य साधनोपालमत्वं परवान्त्यापादनमात्रफलत्वात्तेषाम् । अत्रायमभिटायः । वतधर्मावेकाधिकरणौ विरुदावेककालाव नवमितो पन्न प्रतिपनों वस्तुधौं वस्तु नो विशे पौ। यथा Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy