SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । १४१ यनित्यं तन्मर्त्तमपि न भवतीति व्यतिरकव्याप्तिः। परमाणु रिति दृष्टान्तः । तस्य मूर्तवान्भूतत्वसाधनादव्यावृत्तत्वम् ॥ १०७ ॥ __ यथा कर्मेति साध्याव्यावृत्त इति ॥ कम्मणोऽनित्यत्वेन साध्याव्यावृत्तत्वं जेयम् ॥ १०८ ॥ यथा घट इत्युभयाव्यावृत्त इति ॥ घटस्थानित्यत्वान्मूतत्वाञ्च साध्यसाधनहयादन्यावृत्तत्वम् ॥१०८ यथा खपुष्यमित्याश्रयहीन इति ॥ खपुष्पस्यासत्त्वादृष्टान्तस्याश्रयहीनत्वम् ॥ ११० ॥ आकाशदित्यव्याप्तात्यभिधानमिति ॥ यनित्यं तन्मूर्तमपि न भवतीति व्यतिरेकव्याप्तिमक्कत्वैवाकाशस्य दृष्टान्तीकरणाद व्याप्ताभिधानत्वम् ॥ १११ ॥ यदमूत्तं तदनित्यं न भवति यथाकाशमिति विपरीतव्याप्त भिधानमिति॥ यनित्यं तन्मर्तमेव न भवतीति वक्तव्येऽन्यथाकथमं विपरीतव्याप्ताभिधानं दोषः ॥ ११२ ॥ अनयोरपि वचनदोषत्वं न वस्तुदोषत्वमित्याह । एतौ वचनदोषाविति ॥ एताविति अव्याप्ताभिधानविपरीतव्याप्ताभिधानलक्षणो दृष्टान्त. दोषौ न भवत इत्यर्थः । * The reading adopted by the commercetator here «lifters some. what from the text ( Sve payu 13, Liuc 13 ). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy