SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४० न्यायतात्पर्यदीपिका। घटवदित्यव्याप्ताभिधानमिति ॥ न व्याप्तेरभिधानमव्याप्ताभिधानं नाम दोषो भवति । यन्मूतं तदनित्यं दृष्टमिति व्याप्तिमविरचर्येव घटदृष्टान्तोपादानात् व्याप्तिनिश्चयार्थमेव दृष्टान्ताभ्युपगमात् ॥ १०४ ॥ यदनित्यं तन्मूतं दृष्टमिति विपरीतव्याप्ताभिधानमिति ॥ यन्मूतं तदनित्यं दृष्टमिति वाये यदन्यथाभणनं तहिपरीत. व्याप्ताभिधानं नाम दोषः ॥ १०५ ॥ किमेतो दृष्टान्तदोषावन्यथा वेत्याह । एतौ तु वचनदोषाविति ॥ * एतावव्याप्ताभिधानविपरीतव्याप्ताभिधानरूपी वचनदोषी वक्तदोषावित्यर्थो न वस्तुदोषी वक्तप्रमादोत्पन्नत्वात् । एतेन प्राच्याश्चवारो वस्तुदोषा इत्यावेदितम् ॥ १०६ ॥ षट् साधर्योदाहरणाभासान् व्यावण्यं वैधर्योदाहरणाभासान वमयति । नयन्नित्यं तन्मूर्तमपि न भवति यथा परमाणुरिति साधनाः व्यावृत्त इति ॥ साधनादव्यावृत्त: साधनाव्यावृत्तो नाम वैधम्मदृष्टान्तदोवो भवति। एवं साध्याव्यावृत्तादिपदेष्वपि विग्रहः स्वयं कार्य: * This aphorism uloptal by the commentator is not in e Test ( Scc page 13 ). The text readsefarz" instead of "afori" Sce p 13, L9 Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy