SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३८ न्यायतात्पर्यदीपिका । भावस्य व्याप्तिर्व्यतिरेकस्तद्वारा दृष्टान्तभगनं वैधम्र्योदाहरणं भवति । यदनित्यं न भवतीत्यादि व्यतिरेकव्याप्तिप्रकटनम् । आकाशमिति दृष्टान्तः । तत्रानित्यत्वाभावात्तीव्रादिधर्मोपेतत्व: वैधदृष्टान्तस्य च प्रमासिद्धत्वात् । यदुक्तं स्याप्यभावः । बौद्ध: ः । तस्मात् वैधर्म्यदृष्टान्तोनेष्टोऽवश्य मिहाश्रयः । तदभावेऽपि तन्नेति वचनादपि तद्वतेरिति ॥ तत्प्रत्युक्तं ज्ञेयम् । व्यतिरेकदृष्टान्तं विना यवेदं नास्ति तत्रेदमपि नास्ति इति वचनादेव साध्यव्यावृत्त्या साधनव्यावृत्तिप्रतीतेरसम्भवादित्यर्थः ॥ ८८ ॥ उदाहरणलक्षणप्रण्य नेनोदाहरणाभासाः प्रतिक्षिप्ता भवन्त्यतस्तेषां लक्षणं सोदाहरणमाह । *उदाहरणलक्षणरहिता उदाहरणवदाभासमाना उदाहरणा भासास्ते चानकप्रकारास्तथाचानित्यं मनो मूर्त्तत्वादित्येतस्मिन प्रयोगे सर्वेऽपि उदाहरणाभासा उच्यन्ते इति ॥ अत्रोदाहरणाभासा इति लक्ष्यम् । शेषं लक्षणम् । उदाहरण लक्षणं साध्यसाधनक्रोडीकृतत्वं तेन रहिताः । वतिनोदाहरण तौल्येनाभासमानाः स्वार्थासाधकत्वादुदाहरणाभासा भवन्ति उदाहरणाभासा इति लक्षणं कृते किमपेक्षा स्यात्तवृत्तं The reading adopted by the commentator here differs som what from the text ( See page 13, Line 1), * Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy