SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२४ न्यायतात्पय्यदीपिका । विपक्षे महिषादिष्वस्ति न हयादिष्विति विपचैकदेशवत्ति त्वम् ॥ ७३ ॥ तु भेदं व्यनक्ति । *पचविपक्षव्यापकः सपचैकदेशवत्तिर्यथा नायं गौर्विषाणित्वादिति ॥ अत्र पुर: स्यस्य विषाणिनः पिण्डस्यागोत्वे साध्ये पक्षे विप च गोवर्गे सर्व्वत्राप्यस्ति विषाणित्वं सपक्षे तु महिषादावस्ति न हयादाविति सपचैकदेशहत्तित्वम् ॥ ७४ ॥ पञ्चमं भेदमाह । पचत्रयैकदेशवृत्तिर्यधानित्या पृथिवी प्रत्यक्षत्वादिति ॥ प्रत्यक्षत्वमत्राप्यस्मदादीन्द्रियग्राह्यत्वं ज्ञेयमन्यथा पचत्त्रयैकदेशवृत्त्ययोगात् तच्च प्रत्यचत्वं पचे पृथिव्यां कार्यरूपायामस्ति न परमाणुरूपाय सपक्षे घटादावस्ति न इणुकादो विप सामान्यादावस्ति नाकाशादाविति पचत्रयैकदेशे वृत्तित्वम् ॥७५॥ षष्ठं भेदमाह । पक्षपक्षेकदेशतिर्विपचव्यापको यथा द्रव्याणि दिकाल मनांस्य मूर्त्तत्वादिति ॥ अर्वाच्छन्नपरिमाणयोगित्वं मूर्त्तत्वं तदभावोऽमूर्त्तत्वं तत्पये दिक्कालयोरस्ति न मनसि । तस्याणुपरिमाणत्वेन मूर्त्तत्वात्। तथा द्रव्यत्वे साध्ये सपने आत्मव्यो मोरमूर्त्तत्वमस्ति । The reading of the text is "सपञ्चत्रिप चैकदेशवृत्तिः " but tha commentator adopted ' सपचैकदेशदृत्ति" ( Vide page lo. Line 7 ). * Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy