SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ११८ न्यायतात्पर्य्यदीपिका। ___ अत्र कपिलस्य रागादियुक्तत्वं साध्यम् । कपिलोऽपि कईि. चिनीराग: स्यात्तत: सिद्धसाध्यत्वं भवेत्तदपोहाथं पोऽद्यापीति पदम्। घटादिना व्यभिचारनिहत्त्व पुरुषत्वे सति पदम् । सथानुत्पत्रतत्त्वज्ञानवादित्युक्ते महायोगिनामनुत्पन्नतत्त्वज्ञानत्वेऽपि नौरागत्वात्तैव्यभिचारः स्यात्तनिवृत्त्य हेतावष्यद्यापति पदम्। अत्रानुत्पन्नतत्त्वज्ञानत्वं विनव्यं सन्दिग्धं को वेदाद्यापि कपिल उत्पत्रितत्त्वज्ञानोऽन्यथा वेति सन्दिग्धविशथासिडो हे तुः ॥ ५८ ॥ द्वादशं भेदं व्यनक्ति । __ सन्दिग्धविशेषणासिद्धी यथाद्यापि रागादियुक्तः कपिल सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वादिति ॥ अत्राप्यद्यापीति प्राग्वत् । तत्त्वज्ञानरहितत्वस्य कादाचिकत्वे रागादियुक्तवं न सिद्धेदिति सर्वदेति पदम् । अत्र सर्वदा तत्त्वज्ञानरहितत्वं विशेषणं सन्दिग्धम् । को वैद कपिलः सर्वदा तत्त्वज्ञानरहितोऽन्यथा वेति ॥ ५८ ॥ ननु परैरुभयासिद्धान्यतरासिहतयाऽसिद्धस्य देविध्यमभिहित तदत्र कस्मात्रीच्यत इत्याह । *एतेऽसिद्धभेदा यदोभयवाद्यसिद्धत्वेन विवक्षितास्तदोभया सिद्धा भवन्ति । यदावन्यतरवाद्यसिद्धवेन विवक्षितास्तदान्यतरा. सिडा भवन्तीति ॥ * The commentator his it given cxamples of forefatura and विश्वविशेषणामिड which are mentioned in the text (Sce pages Line 16-19), Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy