SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । प्रकरणे पक्षे प्रतिपक्षे च विशेषानुपलम्भात् समः प्रकरणसमः। समत्वं तु पनधत्व-सयक्षेसत्त्व-विपक्षागात्तिलक्षण रूम्येण विज्ञेयम् । यो हेतुः स्वपक्षपरपक्षयोः साधनाय रूप्यवान् स प्रकरणसमो भवति । ___ ननु यदि प्राक्तनस्य हेतोयथोक्तलक्षणत्वमवगतं तदा तेन योऽर्थः समर्थित: स तथैवेति न द्वितीयस्य प्रयोगः प्राप्नोति प्रतिपत्तिबाधितत्वात्। अथ प्राक्तनो यथोक्तलक्षणो न भवति तदानीमसिद्धत्वादि. दोषः स्यान्न प्रकरणसमसमिति चेत्र। साध्यतदिपरौते प्रति रूप्यवत्तया साध्यासाधकत्वेन तस्य हेलाभासत्वात् । स चा. सिद्धादिभ्यः पृथगेवानिश्चितपक्षवत्तित्वादिलक्षणानाक्रान्तत्वादिति ॥ ४६॥ संप्रत्येषां कतिपयनिदर्शननिदर्शनार्थं कार्मेन वक्तमशक्यत्वमावेदयति। यद्यपि चैषां सूक्ष्मा भेदा अनन्तत्वान शक्यन्ते वक्त्रं तथापि स्थूला दृष्टिमाश्रित्य कियन्तो भेदाः प्रदर्श्यन्त इति । आनन्त्यात्म-भेदान् वक्तमपदिष्टतया शिष्यसेमुषोडा कतिपयान् भेदान् निदर्शयिष्यामीति भावः ॥ ४७ ॥ तत्रासिद्धभेदानाह। अमितभेदास्तावत् । स्वरूपासिद्धी यथानित्यः शब्दः चाक्षुषवादिति ॥ वरूपणा सिद्धः स्वरूपासिद्धः । अत्र शब्दस्यानित्यत्वे साध्ये १५ Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy