SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । असिद्धविरुद्धानैकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरण समा इति ॥ असिद्धश्च विरुद्धथेत्यादिवन्दः । एषां पदार्थों निजलक्षणे अक्ष्यते । असिद्धादिनामानः षट् हेत्वाभासा भवन्तीत्यर्थः ॥ ४० ॥ I सिद्धं लचयति । तत्रानिश्चितपक्षवृत्तिरसिद्ध इति ॥ तत्रेति षट्सु हेत्वाभासेषु । सिद्धयति यः स सिद्धो न सिद्धोऽसिद्धः | अनिश्चिता सन्दिग्धा विप्रतिपन्ना वा पते वृत्तिर्यस्य स हेतुरसिनामा हेत्वाभासो भवति । पक्षवृत्तिरसिद्ध इत्युक्त सम्यग्वेतावस्यसिद्धत्वं स्यात्तनिवृत्त्यै अनिश्चितेति पदम् । यस्य हेतोः पक्षधम्मत्वं सन्दिग्धं सोऽसिद्ध इत्यर्थः ॥ ४१ ॥ विरुद्धं लचयति । १११ + पक्षविपक्षयोरेव वर्त्तमानो विरुद्ध इति ॥ साध्यं विरुणडीति विरुद्धः । यो हेतुः सपक्षे सत्यसति वा पक्षे विपक्षे एव च प्रवर्त्तते स विरुद्धनामा हेत्वाभासो भवति । यक्ष एव वर्त्तमानी विरुद्ध इत्युक्तेऽनध्यवसितेऽपि विरुद्धत्वं स्यात्तदपोहाय विपक्षेति पदम् । एवकारः सपक्षव्यावृत्तिपक्षविपक्षप्रवृत्तिप्रतिपत्त्यर्थः ॥ ४२ ॥ * The reading “ते चानेकप्रकाराः " is added in our text before the reading adopted by the commentator here. [ See }" 7. LO]. !" + In our text the word " हेतु: is added before the word "विरुङ्गः " P. 7. Line 11 ), (See Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy