SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०८ न्यायतात्पर्य्यदीपिका। प्रतिष्ठितत्वात् । तथाहि केवलान्वयो प्रमाणं सम्यगविनाभाव बलेनार्थप्रतिपादकत्वात् । अन्वयव्यतिरैकिवदिति ॥ ३४ ॥ केवलव्यतिरेकिणं लक्षयति । पचव्यापकोऽविद्यमानसपक्षो विपक्षाद्यावृत्तः केवलव्यति. रेकौति ॥ यो हेतुः पक्षं व्याप्नोति यश्च सपक्षविकलो यश्च विपनाया. वृत्तः स केवलव्यतिरेकी भवति । पक्षव्यापकः केवलव्यतिरेकौति लक्षणे ते केवलान्वय्यादावतियाप्तिस्तनिवृत्त्यै अविद्यमान. सपक्षेतिपदम्। तथापि विरुद्धेऽतिव्याप्तिस्तदपोहाथै विपक्षाद्याहत्त इति पदम् । एतेन केवलयतिरको सपक्षे सत्त्वलक्षणेकरूपविकलचातूरूप्यभाग्भवतीत्युक्तम् ॥ ३५ ॥ केवलयतिरेको देधा प्रसङ्गोन्नेयो अप्रमङ्गोब्रेयो च। तत्र प्रागप्रसङ्गोत्रेयिनमाह। ___ यथा सर्ववित्कर्नुपूर्वकं सर्व कार्ये कादाचित्कत्वात् । यत्सर्वविकत्तपूर्वकं न भवति तन्न कादाचित्कं यथाकाशादीति ॥ यः सृष्टिमीश्वरककां न मनुते तं प्रतोदमनुमानम् । अत्र क्षियादेः सर्वस्य कार्यस्य मर्ववित्कर्तपूर्वक त्वं सर्वज्ञहेतुकत्वं साध्यं तत्र भगवत: सिसृक्षासनिहोर्षाभ्यां भवनाभवनरूपं कादाचित्कत्वं व्यक्तमेव । यत्मवविकतपूर्वकं न भवति तन्त्र * The ruling itlopted by the commentator bere differ's suthewhat from our text ( Scell*T. line 3-5 Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy