SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पर्य्यदीपिका। केवलान्वयौति शब्दार्थः पूर्ववत् । यो हेतु: पक्षं व्याप्नोति सपक्षे च वर्तते विपक्षो यस्य नास्त्येव स व्यतिरेक व्याप्ताभावात् केवलान्वयीत्युच्यते । पक्षव्यापक: केवलान्वयोति कृते व्यतिरेकिणि अतिव्याप्तिस्तावच्छित्त्यै सपक्षवृत्तिरिति पदम् । अन्वयव्यतिरेकिण्यतिप्रसक्तिप्रतिषिा अविद्यमानविपक्षेति पदम् । तथानुक्त मपि कालात्ययोपदिष्ट त्वादिदोषापनुत्त्यै अबाधितविषयत्वासत्प्रतिपक्षत्वे सतीति विशेषणमिह केवलव्यतिरेकिणि च विज्ञेयम् । केवलान्वयीत्यनेन ये न विना केनचित् कस्यचिदभावो ह्यविनाभाव इति व्युत्पत्तिबलमवलम्बमाना व्यतिरेकव्याप्तिमेव मन्वते तान्निराचष्ट। अभावस्य भावपूर्वकत्वेन व्यतिरेकव्याप्तेरन्वयपूर्वकत्वात् । ततो विपक्षाद्यावृत्तिविकलचातूरूप्यशाली केवला. न्वयीत्युक्तम् । स च पूर्ववदिति अन्वयव्यतिरेकिवत् सर्वसपञ्चव्यापकमपक्षकदेशवृत्तिभंदाधा भवति ॥ ३२ ॥ तत्राद्यं भेदमुदाहरति । *तद्यथा विवादास्पदीभृतान्यदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात् करतलादिवदिति सर्वपक्षव्यापक इति ॥ पुण्यपापस्वर्गेश्वरादौनामदृष्टानां प्रत्यक्ष त्वं मोमांसका न मन्वते । तान् प्रति नैयायिकोऽनुमानयति विवादेत्यादि । अत्रा. दृष्टादीनां प्रमेयत्वाडेतोः कस्यचिद् योग्यादेः प्रत्यक्ष साध्यते । * The reading adopter loy the comtuen taller lucre, diller's suni what from our text (Sec pe 0, Ling 18). Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy