SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ न्यायतात्पर्य्यदीपिका । प्रसिद्धस्यार्थस्यानुमापकं लिङ्गम् । साध्यतेऽनेनेति साधनमुच्यते तदुक्तम् । ८२ अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । विपरीते च नास्त्येव तल्लिङ्गमनुमापकमिति ॥ ६ ॥ तदावाह | afविधं दृष्टं सामान्यतो दृष्टश्वेति || अत्र द्विविधपदमुक्तप्रकारावधारणार्थम् । महानसादौ दृष्ट दहनादिसाजात्येन द्रष्टुं योग्ये साध्ये प्रवर्त्तमानं साधनं दृष्टमुच्यते । दृष्टार्थविषयत्वात् । व्याप्तिग्रहणक्षणे सामान्यवृत्त्या दृष्टस्यार्थस्य पश्चादनुमापकं यसाधनं तत्सामान्यतो दृष्टमुच्यते । यद्यपि सर्वं साधनं सामान्यतो दृष्टमेव तथापि दहनाद्यनुमितौ धूमाद्यनुमार्पिते वयादेः प्रत्यक्षीकर्त्तुं योग्यत्वेन तद्दिषयत्वात् तत्साधनं दृष्टमेव । इतरत्तु तद्विपय्यैस्ततया सामान्यतो दृष्टमिति । च शब्दः स्वार्थपरार्थभेदेनापि देविध्यसूचनार्थः ॥ ७ ॥ तत्र दृष्टसाधनमाचष्टे । तत्र प्रत्यक्ष योग्यार्थानुमापकं दृष्टमिति ॥ प्रत्यक्षग्रहणयोग्यः स चासावर्थच तस्यानुमापकं यत्साधनं तत् दृष्टं भवति । सामान्यतोदृष्टेऽतिव्याप्तिनिवृत्त्ये प्रत्यक्ष योग्येति पदम् । प्रत्यक्षग्रहणयोग्यतात्वव साध्यस्य दृष्टचरत्वेनानुमितेरन द्रष्टुमौचित्येन वा सेया ॥ ८ ॥ उदाहरति । यथा धूमोऽग्नेरिति ॥ Aho ! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy