SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षपरिच्छेदः । ८३ *तत्र युक्तावस्थायामात्मान्तःकरणसंयोगादेव धर्ममादिसहितादशेषार्थग्रहणमिति ॥ समाधिसहितावस्था युक्तावस्था। आत्मान्तःकरणसंयोगादेवेत्यवधारणं बाह्यार्थसंयोगनिषेधार्थम् । धर्मादीति प्रष्टयोगजनितं पुण्यं धम्मः । आदिशब्दादीश्वरादिग्रहः । अयमथः । योगजनितधर्मेश्वरादिसहकतादात्ममनःसन्निकर्षादिप्रकष्टार्थग्राहकं यत् प्रत्यक्षं तयुक्तावस्थावस्थितयोगिप्रत्यक्ष भवति। एतच्चोत्कृष्टयोग्यपेक्षया, योगिमात्रस्य तदसम्भवात् ॥ ४२ ॥ हितीयं भेदं वक्ति। वियुक्तावस्थायां चतुष्टयत्रयहयस निकांग्रहणं यथासम्भावनं योजनीयमिति ॥ असमाध्यवस्था वियुक्तावस्था। चमुष्ट येत्यादि अामा मनसा संयुज्यते मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयम् । आत्ममन:श्रोत्रसंयोगस्वयम्। आत्ममनोयोगो दयम् । यथासम्भवेनेति । यत्र यावत्सम्भवति तत्र तदनतिक्रमेण | कोऽर्थः । घाणरसनचक्षुस्त्वचामन्यतमेनार्थग्रहणेन। चतुर्णामात्मान्तःकरणबाह्येन्द्रियगन्धाद्याश्रयाणां योगः। शब्दग्रहणे आत्ममनः श्रोत्राणां त्रयाणां योगः । सुखादीनां ग्रहले आत्ममनसोईयोर्योगः ॥ ४३ ॥ -- --- --- -- - - --- * In the text, the reading "तत् विविधम् । युक्लावस्थायामयुनाव tiğfa" preceiles the reading adopted here by the commentator { tide p. L. 13}. Aho! Shrutgyanam
SR No.009677
Book TitleNyayasara
Original Sutra AuthorBhasarvagna Acharya
AuthorJaysinhsuri, Satish Chandra Vidyabhushan
PublisherAsiatic Society
Publication Year1910
Total Pages356
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy