SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १० जैनस्तोत्र जय त्वं प्रभो ! प्राप्तसंसारतीर , स्फुरत्पापधूलीप्रणाशे समीर ! । महामानमायावनीसारसीर ! ज्वलत्क्रोधदावानले मेघनीर ! ॥४॥ अहं त्वां निरीक्ष्याद्य जज्ञे कृतार्थः, सनाथीकृताशेषभव्याङ्गिसार्थ । तथा धन्यभावो ममावेश ! जातः, सदा सेवकीभूतदेवेन्द्रजात ॥५॥ ममाद्याऽभवन् नेत्रयुग्मं पवित्रं, महादोषमालातृणालीलवित्रम् । यतो दृष्टमेतद्गुणश्रेणिपात्रं, त्वदीयं मया भाग्ययोगेन गात्रम् ॥६॥ वचः स्यात्तदेवात्र लोके प्रधानं, भवन्तं स्तुते यद्गुणानां निधानम् । मनोपि प्रशस्यं भवेदेतदेव, त्वमानन्दतो ध्यायसे येन देव ! ॥७॥ सदा देवलोके सुरेशा भवन्तं, मुदाऽभ्यर्चयन्त्यद्भुतज्ञानवन्तम् । तथा पन्नगा नागलोके स्तुवन्ति, प्रभो ! मर्त्यलोके नरेन्द्रा नुवन्ति ॥८॥ प्रमोदेन येनार्यसे नाथ ! नित्य, विहाय प्रभाते समस्तान्यकृत्यम् । असौ संसृतौ नो धनं बम्भ्रमीति, क्षणात् सिद्धिवध्वा समं रमीति ॥९॥ जिन ! त्वां जनो यः सदा तोष्टवीति, त्रिलोकीस्तुतोऽसौ क्रमाद्वोभवीति । तव ध्यानतः स्वं च यः पोपवीति, स्वकर्माणि सर्वाण्ययं लोलवीति ॥१०॥ मनो यो विधत्ते तव ध्यानवश्य, जनोऽयं मनोऽभीष्टमाप्नोत्यवश्यम् । लभेताऽथवा का मितं को न कल्प द्रुमं संश्रितः पुण्यलक्ष्म्येकतल्पम् ! ॥१॥ महामोहमिथ्यात्वघोरान्धकारे, प्रभो ! दुष्षमाकालरात्रिप्रचारे । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy