SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र नि थोऽपि सनाथतामहमगामद्य प्रभो! भाग्यतः, - सम्प्राप्तेन जगत्त्रयाधिपतिना नाथेन नाथ ! त्वया निष्पुण्योपि शरण्यवसते ! पुण्यैकपूतात्मनां, धुर्यवाहमभूवमत्र भवतस्ते पादप बेक्षणात् ॥७॥ भूयो जन्मजरामृतिप्रभृतिकक्लेशोर्मिमालाकुले, भीमेऽस्मिन् भववारिधौ निरवधौ मज्जन्तमेतं जनम् । किंकर्त्तव्यतया विमूढहृदयं हीनं च दीनाशयं, स्वामिन् ? स्वीयतरीसमाननयनप्रक्षेपतः प्रीणय ॥८॥ गाढागाधभवापगापयसि ही हीनात्मनामग्रणी; श्रीनेमीश्वर ! पश्यतोपि भवतो मज्जामि मज्जाम्यहम् । तन्मां तारय तारयाशु करुणापण्याऽऽपगाभ! प्रभो!, नोपेक्षा तव युन्यते यतिपते! विश्वयीतारक ! ॥२॥ यावद्देव ! तव श्रुतोक्तिसरसस्रोतस्विनीश्रोतसि, क्रीडां क्वापि तनोत्ययं मम मनोमीनोऽतिहीनोद्यमः। रागद्वेषमदादिका बकगणा आदातुकामा इम, धावन्ति त्वरितं तदैव परितोऽप्येते हहा! दुस्सहाः ॥१०॥ लब्धाप्यत्र भवे तवेश! सुकृतैराज्ञा विहीनात्मना, स्वाधीनापि मया प्रमादवशतो नाराध्यते हाऽधुना । पश्चाईर्गतिदुर्गकूफ्कुहरावर्त्तप्रपाते प्रभो !, तत्तदुःखपरम्परापरिगतः स्थाताऽस्मि दुःस्थः कथम् ॥११॥ माधन्मृत्युदवानले अनिजरादुःखौघदुःश्वापदे, भ्रामं भ्राममनेकधा भववने निस्सीमभीमाजने । श्रान्तोऽत्यन्तमहं महामयमये तत्त्वं जिनेशात्मनः __ कारुण्याम्बुनिधे ! विधेहि सविधे वासं स्वदासस्य मे ॥१२॥ नेमे ! ज्ञानपदं न वेद्मि किमपि प्रज्ञाप्रकर्षान्झितो, ध्यातुं ध्यानमपि क्षमो नहि मनःस्थैर्याद्यभावादहम् । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy