SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सञ्चयः । d.. आस्तां भवान् मुवननाथ ! दृषन्मयीयं, ... त्वन्मूर्तिरप्यसुमतां तनुते प्रमोदम् । साक्षादवेक्षितवपूष्य पि सौख्यदानि, न स्युर्नृणां मतिमतां परदैवतानि ॥१२॥ दूरेऽथवेन्दुरुदकप्रतिबिम्बतापि, तन्मूर्तिरेव तनुते मुदमीश ! यद्वत् । तद्वद्विलोकित विभास्वरमण्डलाऽपि, .. किं तारकावलिरलं प्रमदप्रदाने ? ॥१३॥ युन्मम् ॥ एकान्तशान्तरस्मसागरमलमूर्ते-- : र्या ते जगत्त्रयपतेऽद्भुतप्ताम्यमुद्रा। रोषादिदोषकलुषीकृतविग्रहाणां, क्व स्यादसौ हरिहरप्रमुखामराणाम् ? ॥१४॥ विश्वत्रया तिशयिविस्मयकारिरूपं, ... देवं भवन्तमवलोकयतोऽपि न स्यात् । यस्याऽऽस्यमुल्लसितलोचनयुग्ममीश !, . काष्ठं पशुः किमथवा दृषदेष साक्षात् ॥१५॥ यन्न प्रसीदसि विभोऽद्भुतभक्तिमाजि, निन्दापरे च नरि नैव करोषि रोषम् । त्वां लक्षणेन खलु विश्वविलक्षणेना - नेनैव दैवतधिया मुनयः प्रपन्ना: ॥१६॥ देवाऽन्यदैवतगणादगुणान् नृणां या, ..... सामान्यसत्त्वसदृशत्वभृतोऽमृतेच्छा । साऽत्यन्तनिर्धनजनादतिभूरिभूति प्राप्तावतीव महती मनसः समीहा ॥१७॥ विश्वत्रयप्रकटदेवतचेष्टितं ये, देवं मदादवपदन्ति भवन्तमेतम् । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy