SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ जैनस्तोत्र कर्मक्षयैकफललाभमभीप्सतो मे, नूनं जिनेश ! सफलो भविता श्रमोऽसौ ॥५॥ यत -नानाभवोपजनितं भविनामनन्तं, वश्यं कयापि वितथाकुरुतेऽवसत्रम् । निर्णिक्तभक्तिभरजस्य महामहिम्नो, देव ! स्तवस्य तु तवात्र विधौ कथा का ? ॥६॥ नो मत्सरः स्फुरति कोऽपि परामरेषु, चेतोऽनुरागवशगं त्वयि देव ! नैव । सन्तस्तथापि निबिडाद् गुणपक्षपातात् , त्वामेव सेवकतया प्रभुमभ्युपेताः ॥७॥ स्वामिन्नसख्यसुखदं भवभीभिदं त्वा, - ... हित्वाऽऽरिरात्स्यति सुरानपरान् नरो यः । विश्वोत्तमामृतरसं सरसं व्यपास्या सन्तोषमेष विषमं विषमापिपासेत् ॥८॥ रागोऽङ्गनाङ्गपरिषङ्गविधिप्रसिद्धः, क्रोधोऽपि हेतिततिसङ्गतिबुद्धिबोध्यः । मोहोऽट्टहासनटनक्रिययाऽवसेयः । कामं कमण्डलुधृतिप्रथितं ह्यशौचम् ॥९॥ स्फाराक्षसूत्रकरधारणलिङ्गगम्य मज्ञानमयखिलमातृमुखैरपीक्ष्यम् । मूर्तिष्वपीति भगवन् ! भवतः परेषां,, हा हा ! महानिबिडदोषविडम्बनैव ॥१॥ युग्मम् ॥ दूरादपास्तवनितातनुसङ्गशस्त्राs ... द्यङ्काभिशयमदनादिकविक्रियायाम् । शान्ताकृतौ प्रतिकृतावपि ते यतीन्द्र !, नीरागतैव जगताऽपि विभाव्यतेऽलम् ॥११॥ "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy