SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जिन स्तयः लघुरींगिणी ' निकेया ' इति केतकी तन्निर्यासः, ' सियं इति लाङ्गुलिका, 'कुसगह ' इति अहिखराबीजानि अपामार्गवीजानि वा 'भीरु' इति लज्जालुका 'जलमण्डनिका' मण्डूकब्राह्मी 'स्थलमण्डनका' अंबावनी अम्चचङ्गेरी 'नभोमण्डनिका' सुनाली आकाशवल्ली चेत्येके । एतास्तिस्र औषधयः । औषधीनां बहुत्वेपि ' तिन्नि त्ति, अभिधानं मण्डनशद्रयोजनासाम्यात् । इति द्वितीयगाथार्थः ॥ इदानीं रोचनक्रमेोद्घाटनविधिमाह - ७१ 6 7 6 4 ' न चयंति' वीरो अग्निः, तस्य लीलां -अभिरूपतां हातुं त्यक्तुं न शक्नुवन्ति, भास्वरकार्त्तस्वररूपत्वात् । के ते ? पंकय गइंदु चंदा पंकय ' इति गगनम् - अभ्रकमित्यर्थः । ' गइंद ' इति मृतनागं, 'चंद ' इति हेम त्रितयमपि वा । एते च पङ्कजादयः कीदृशाः सन्तो वीरलीलां न त्यजन्ति ? इत्याह- ' सुरहिमत्तपडिपुन्ना ' सुरभिमात्राप्रतिपूर्णा । 'सुरभिनि चम्पके । जातीफले मातृभेदे, रम्ये चैत्रवसन्तयोः ॥ सुगन्धौ गवि सल्लक्या' (हैम० - १०५९ ) मित्यनेकार्थवचनात्, सुरभिः- रसगन्धानुसारितया रम्या या मात्रा - परिमानियतिस्तया प्रतिपूर्णा :- समग्रा, यथोक्तमात्रोल्लङ्घने हिन सिद्धि:, अतस्ते सुरभिमात्राप्रतिपूर्णा इति । केषां कार्याणां सम्पादयित्री या मांत्रात आह-' लोयणचंक म्मियमुहाणं ' ति, 'लोयण' इति रलयोरैक्यात् ' रोचनं ' वेध इत्यर्थः, "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy