________________
४६
अष्टादश
कौशाम्ब्यां समवसृतं, श्रीवीरं चरमतीर्थकरम् १।
अव०-सूर्येन्दू इति, धर्मार्थादित्वात् सूर्यशब्दस्य माग्निपातः, वर्तमाननिर्देशस्तत्समयापेक्षः ॥१॥ स्वतेजसा जितवयं, चातुरूप्यभृतस्तव । धर्मचक्राणि चत्वारि, दीप्यन्ते देशनाक्षणे ॥२॥ ___ अव०-स्वते० जितौ आवां यः, चतुरूपस्य भावश्चातरूप्यम् ॥ २॥ आन्तरागि तमांसि त्वं, भव्यस्वान्तगतान्यहो । अनीशितावानुच्छेत्तुं, निर्णाशयसि सर्वतः ॥३॥ ___अव०-अनीशितौ आवां येषां तानि, 'अलिङ्गे युष्मदस्मदी' इति न — नपुंसकस्य शिः' ।१ । ४ । ५५ । बहुव्रीह्यादौ लिङ्गाभ्युपगमे पि वा 'शसोन' ।।१।१७। इति अनेन बाधितत्वान्न शिः । प्रिय युष्मान् कुलानि पश्य इति शसो न' इत्यस्य न्यासे उक्तेः ॥३॥ स्वामिन्ननुकृतावाभि- स्वभामण्डलैस्तव । चतुर्भिर्देशनासम, सदोद्योतं विराजते ॥ ४ ॥
अव०-अनुकृतौ-तुलितो आवां यैरतैः. सदा उद्योतो यस्मिन् ' अव्ययम् ' ।३।१।२१॥ इति च० समासः ॥ ४ ॥
"Aho Shrut Gyanam"