SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ स्तोत्री 68 सङ्कोचादिविशेषाप्रौढावभ्यं सदा स्मिता जेभ्यः । त्वच्चरणयुग्मसङ्गमपूतेभ्यः प्रणमति न कस्कः ? ५ अव० - सङ्कोचादिविशेषेषु अप्रौढौ-असमर्थौ, आवां येषां तेभ्यः क्रियाभिप्रेयत्वात् सम्प्रदानत्वे चतुर्थी ॥ ५ ॥ प्राप्तत्वदुपास्तिभ्यो दिवस - निशाभ्यः शुभोदयकृताभ्यः । हेतुभूतावत् को नाजयति स्वर्गमोक्षसुखम् ॥६॥ अव०- प्राप्ता त्वदुपास्तिर्यासु ताभ्यः, हेतूभूत आवां यासां ताभ्यः, आवयोर्दिनकर निशाकरत्वेन प्रसिद्ध:, 'गम्ययपः ' | २२|७४ | इति पञ्चमीभ्यस् || ६ || रसलयलीनावाकं त्वद्वचनानां सुधायमानाम् । तृप्ताः कदापि न स्युर्भव्यजना बहु लिहन्तोऽपि ७ अव० - रस० रसः - श्रवणरतिस्तत्र लय - एकाग्रता, तस्यां arat आवां सूर्येन्दु येषां तेषां त्वद्व० करणस्य सम्बन्धमात्रविवक्षायां षष्ठी, यथा फलानां तृप्ता इति ॥ ७ ॥ 1 देव ! सदृग् नौ न रुचिः, प्रियाऽप्रियावासु कमलकुमुदेषु । विश्वप्रियस्य नु कृपारूपरुचिः सर्वसदृशी ते |८| "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy