________________
स्तोत्री
अव० दिने द्विः प्रथमचरमपौरुण्योः प्रीता, वयं याभ्याम्
ताभ्याम् || ६ ||
निशादिवससम्बन्धि - प्रतिक्रमणयोः क्रियाः । अत्यस्मयोः कदा देव!, भवान् प्रादुष्करिष्यति ? ७
'
अव० - अस्मान् अतिक्रान्तौ तयोः प्रात्यवपरि० |३|१|४१ | इति पूर्वपदप्रधानस्तत्पुरुषः अतिखट्वादिवत् । देवानामविरतत्वेन प्रतिक्रमणासम्भव इति ॥ ७ ॥ ध्यानयोर्दुर्गतिक्षिप्ता - स्मयोरौद्रार्त्तयोर्विभो ! | वर्त्तमानं जनं भव्यं निवर्त्तय दयानिधे ! ||८||
,
अव ० - दुर्गतौ क्षिप्ता वयं याभ्यां पूर्वपूर्वबहुभवापेक्षयेदम् |८| जय त्वं नन्द भद्रं ते धर्मतीर्थं प्रवर्त्तय । इत्यादिवचनैर्लोका-न्तिकाः शंसन्ति यं विभुम् ९ स एषोऽस्मत्वेन द्वित्वेनान्यपदस्य च । स्तुत एवं जिनो देयान् निर्वणचरणे रतिम १० ।
"
,
४३
इति अस्मच्छन्द बहुवचनबहुव्रीहिद्विवचनगर्भो लोकान्तिकदेवविज्ञप्तिरूपः साधारणजिनस्तवः षष्ठः ॥ ६ ॥ इतिषष्ठस्तवावचूरिः सम्पूर्णा || ६ || अथ शाश्वतजिनस्तवःश्री ऋषभवर्द्धमानौ चन्द्राननवारिषेणसञ्ज्ञौ च ।
"Aho Shrut Gyanam"