________________
ર
गुणैर्विस्मारितास्मां त्व- तिसावीजनौ कदा | प्रणस्यामस्तवोपास्ति, कुर्वाणौ वह्निदिस्थितौ ३
अष्टादश
अव०- गुणैः करणभूतैः विस्मायिता वयं याभ्यां तौ, प्रयोक्तुः स्वार्थाभावादकाराभावः स्मिङ ' पुरुषस्त्रिया ' इत्येकशेषात् त्वत्साधुसाध्वीजनाविति पाठा न सङ्गच्छते, व०दक्षिणपूर्वा दिगू, आग्नेयी इतिभावः ॥ ३ ॥ निजगुणगणैरधरितास्माभ्यां सुत्रेणपोंस्नवर्गाभ्याम् । सशविरतिमद्भयां कदा विभास्यति सभाभवतः ८
•
6
अव० - अधरि० अधरिता - अधःकृता अविरता वयं याभ्यां ताभ्यां स्त्रीणामयं स्त्रैणः पुंसामयं पौंस्नः । प्राग्वतः स्त्रीपुंसाद् नञ स्नञ् ' | ६ |१| २५ | तौ च तौ वर्गों च ताभ्याम् ॥ ४ ॥
कदा चान्तर्गताऽस्माभ्यां त्वदुव्याख्याक्षिप्तचेतसाम् । नरामराणां वृन्दाभ्यां न सुधापि स्वदिष्यते |५|
अव-अन्तर्गता वयं लोकान्तिकदेवा ययो बन्दयोस्ताभ्यां रुचिकर्थ ० ' | २|२|५५| इति चतुर्थी ॥ ५ ॥
,
तवेश ! देशनाभ्यां द्वि-दिने के नेह देहिनः । प्रीताऽस्माभ्यां प्रपत्स्यन्ते, सम्यक्त्वचरणादिकम् ? ६
"Aho Shrut Gyanam"