SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ स्तोत्री असाधारणसौभाग्य-भवदुरूपनिरूपणे । भूयो व्यापृतमाभ्यां स्व-चक्षुभ्यां सफलोऽस्म्यहम् । अव०-भूयो व्यापृतोऽहं ययोस्ताभ्याम् ।। ४ ॥ एतदगिरिसत्काभ्यां त्वद् योगात् सर्वतीर्थभूताभ्याम् । मङ्गलमवनतमाभ्यामधित्यकोपत्यकाभ्यां स्तात् । ५। अव०-एतस्य गिरेबुदस्य सम्बन्धिनीभ्यां, सर्वतीर्थानांभूते तुल्ये 'भूतरूपोपमा' इति वचनात् . ताभ्यां. कामहदादौ अधित्यकायामपि श्रीआदिनाथयोगः । अत एवावनतोऽहं याभ्यां ताभ्यां, 'तद्भद्र०' ।।३६६। इति चतुर्थी । अधित्यको भूमिः स्या-दधोभूमिरुपत्यका (हैम० ) ॥ ५ ॥ चलनप्रवृत्तमाभ्यां, त्वद्यात्राकरणक्षणे । एताभ्यामबंदोत्तंस !, पादाभ्यां पुण्यमाप्नुयाम् ।। __ अव०-चलने-सञ्चरणे प्रवृत्तोऽहं ययास्ताभ्यां, अर्थात् स्वाभ्यां पादाभ्यां 'गम्ययपः०० १२१२।७४। पञ्चमी ।।६।। यदा त्वदर्शनं लेभे, दूरीभूतमयोस्तदा। तिर्यग्नरकदुर्गत्योः, स्वप्नेऽपि व्यरमद्भयम् ॥ ७॥ __ अव०-अस्मदर्थेऽन्यदर्थे च परोक्षात्मनेपदैकवचनस्य एकरूपत्वेन कर्मणि कर्तरि च भेदाभावा. अहं मया वा यदा "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy