________________
स्तोत्री
एकत्वे वृत्तावपि · त्वमौ प्रत्यये 'ति न त्वादेशः. परत्वेन — यूयं वयं जसे ' त्यस्यैव प्रवृत्तः । शिष्यीभूय अनु यूयं ये स्युः, ते भव्या एव भवन्ति, नात्र संशयोऽस्ति इति वाक्यत्रयेणाऽन्धयः । स०-'ऋत्विजू दिसू दृशू०' २।१।६९। इति शकारस्य गकारः। तस्मात्, त्वां अभि प्रतिपन्नाः अभियूयं, अभिमुखादिवत् 'प्रात्यवपरि०' ३१॥४७॥ इति द्वितीयातत्पुरुषः । तान् ‘शसो नः' २११।१७॥ इति शसो ने, युष्मदस्मदोः। २११।६। इत्याः, विश:पुरुषान् ॥ २॥ प्रियत्वाभिर्नरैरुच्चै-र्मुच्यते विषयस्पृहा । रुचिगोचरितत्वभ्यं, न रोचन्तेऽन्यतीर्थिकाः॥३॥ ___ अव०-प्रियस्त्वं येषां ते प्रिययूय. तैः। अत्र बहुव्रीहेबहुत्वेपि युष्मद एकत्वे प्रवृत्तेः 'त्वमौ प्रत्यय०' २।१।११। इति त्वादेशः । एवमग्रेपि । रुक-रुचेः-श्रद्धाया गोचरः क्रियसे "णिज् बहुलं०' ।३।४।४२। इति णिजि रुचिगोचर्यसे स्मेति क्ते रुचिगोचरितस्त्वं यैस्तेभ्यः, रुचिकृप्यर्थधारिभिः०१२।२१५५॥ इति चतुर्थी ! ' अभ्यं भ्यसः ' ।२।१११८५ इति अभ्यम् • शेषे लुक ' १२।१।१८॥ इति दलुक् ॥ ३॥ निरन्तराविस्मृतत्वन् , नश्यन्ति सकलारयः ध्यानाधीनीकृतत्वाकं, पादान्नमति विष्टपम् ॥४॥
अब०-निरन्तरं अविस्मृतस्त्वं येषां तेभ्यः, 'ङसेश्चाद् '
"Aho Shrut Gyanam"