SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीशङ्खश्वरपार्श्वनाथस्तवनम् 3 इच्छन्ननन्तसुखभोग महो मनीषी, कस्त्वां विमुञ्चति सुरद्रुमरूपमारात् ॥१७॥ * १५ जेता सहस्रमहसां (सो) स (म ) हसां प्रताप:, कीर्त्तिश्च कार्तिक निशाकरकान्तिकान्ता । कान्ता विलासकलना किल वर्द्धमानात्, 95 त्वद्ध्यानतस्तनुभृतामचिरादुदेति ॥ १८॥ त्वद्दर्शनान्ननु जनुविहितं पवित्र, १७ निष्कम्पसम्पदुदियाय जयाय भोग्या । आनन्दमन्जुलदशाऽजनि मामकीना, लभ्यं मया परिचयात् परमं पदं तत् ॥१९॥ चित्ताम्बुजन्मनि मम भ्रमरायसे चेद्, १८ भक्तिः परं भगवती मयि सानुरागा । नित्याष्टधीविभवसिद्धिरसप्रसिद्धिः, प्राप्ता मया ननु तदा भगवत्प्रसादात् ॥२०॥ ६१ १३. मनीषी पदं हि समीक्षापूर्वक कार्यकारिबुद्धिमदर्थक हि विन्यस्यैवं दध्वनुः स्तुतिकर्त्तारो यत् अनन्तसुखभोगेच्छुः सन् तत्पूर्तिमं सुरतरुसन्निभं भवन्तं कः विमुञ्चति एवं च ध्वनिव्यङ्गयो हि प्रभोः निरतिशायिफलप्रदत्वरूपी गुणः स्तुतिकारैः मनीषीपदेन सूचितोऽस्ति । १४. सहस्राणि महांसि - तेजांसि किरणानीति यावत् यस्य स इति विगृह्य सूर्यस्येतिभावः । १५. महसां - तेजसां १६. कान्ता - रम्या विलासकलना - विविध सत्पदार्थविपुलताप्तिरित्यर्थः । १७. कम्पःअस्थिरत्वं निर्गतः कम्पः यस्याः सेति समस्य सुस्थिरेत्यर्थः । "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy