SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ तीर्थवन्दना श्रीशङ्खेश्वर पार्श्वभास्वदुदितज्योतिर्मय श्रीजिनः, सर्वारिष्टविनाशनः शिवपुरीप्राप्तप्रतिष्ठोदयः । देशाधीश्वर वैरिशल्यमहितः सद्भाग्यलक्ष्म्यै सतां, नूतो वाचकमेघपूर्व विजयाऽभिख्येन मेरुध्रुवः ॥२१॥ १८. भगवती - मुक्तीरूपपरमपदप्रापकत्वेनाभ्यर्हणीया भक्तिः यदि मयि सानुरागा - अनुरागेण दृढान्तःकरणीयप्रीतिना सहिता भक्तिः मयि उदेतु प्राप्नोतु यतः सर्वसिद्धिः । ६२ । श्रीसिद्धसेनसूरिविरचिता । (तीर्थवन्दना) संसारतारयाणं तियसासुरमनुयवंदियकमाणं । तित्थयराणं तिहुयण - चेइयभवणे नम॑सामि ||१|| बत्तीस सयसहस्सा जिणभवणाणं नमामि सोहमे । अट्ठावीसं लक्खा वंदे ईसाणकप्पमि ||२|| बारस सणकुमारे लक्खा वंदामि अट्ठ माहिदे । चत्तारि बंभलोए सासय- जिणनाभवणाई ||३|| पंचास सहस्साइं लंतयकप्पंमि भावओ वंदे । चत्तालीसं सुक्के छच्च सहस्सा सहस्सारे ||४|| आणय-पाणयकप्पे दोसुवि दो दो सयाई वंदामि । आरणअच्चुयकप्पे सयं दिवढं दिवढं तु ||५|| एगारसुत्तरस्यं हेट्ठि मगेविज्जएसु वंदामि । सत्तुत्तरं च मज्झिम सयमेगं उवरिमे वंदे ||६|| पंचेवऽणुत्तराई एवं वंदामि उड्ढलोगंमि । तेवीस सत्तनउई सहस्स चुलसीइ लक्खा य ||७|| भवणवईणं मज्झे असुरकुमारेसु लक्ख चउसट्ठी । चुलसीइ सयसहस्सा नागकुमारेसु वंदामि ||८|| बावन्तरि च लक्खा जिणभवणाणं सुवण्ण "Aho Shrut Gyanam"
SR No.009676
Book TitleJain Stotra Sanchayasya Part 1 2 3
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah Kapadwanj
Publication Year1960
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy